Shri Datta Stavam Stotram | श्री दत्त महाराजांचे दिव्य दत्त स्तवम स्तोत्र

।। श्री गणेशाय नमः ।।


भूतप्रेतपिशाचाध्या यस्य स्मरणमात्रतः ।।
दूरादेव पलायत्ने दत्तात्रेय नमामि तम्  ।।१।।


यंनामस्मरणादैन्यम पापं तापश्च नश्यति ।।
भीतीग्रहार्तीदु:स्वप्नं दत्तात्रेय नमामि तम् ।।२।।


दद्रुस्फोटककुष्ठादि महामारी विषूचिका ।।
नश्यंत्यन्येपि रोगाश्च दत्तात्रेय नमामि तम् ।।३।।


संगजा देशकालोत्था अपि सांक्रमिका गदाः ।।
शाम्यंति यत्स्मरणतो दत्तात्रेय नमामि तम्‌ ।।४।।


सर्पवृश्‍चिकदष्टानां विषार्तानां शरीरिणाम ।।
यन्नाम  शांतिदे शीघ्र दत्तात्रेय नमामि तम्‌ ।। ५ ।।


त्रिविधोत्पातशमनं विविधारिष्टनाशनम्‌ ।।
यन्नाम क्रूरभीतिध्नं दत्तात्रेय नमामि तम्‌ ।। ६ ।।


वैर्यादिकृतमंत्रादिप्रयोगा यस्य कीर्तनात ।।
नश्यंति देवबाधाश्च दत्तात्रेय नमामि तम्‌ ।। ७ ।।


यच्छिष्यस्मरणात्सद्यो गतनष्टादि लभ्यते ।।
यः ईशः सर्वतस्त्राता दत्तात्रेय नमामि तम्‌ ।। ८ ।।


जयलाभयशःकामदातुर्दत्तस्य यः स्तवम्‌ ।।
भोगमोक्षप्रदस्येमं पठेदत्तप्रियो भवेत  ।। ९ ।।


इति श्रीमत्‌ परमहंस परित्राजकाचार्य श्रीवासुदेवानंदसरसस्वती
विरवितं श्रीदत्तस्तवस्तोत्रं संपूर्णम ।।

Comments